वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡था꣢ ते꣣ अ꣡न्त꣢मानां वि꣣द्या꣡म꣢ सुमती꣣ना꣢म् । मा꣢ नो꣣ अ꣡ति꣢ ख्य꣣ आ꣡ ग꣢हि ॥१०८९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ॥१०८९॥

मन्त्र उच्चारण
पद पाठ

अ꣡थ꣢꣯ । ते꣣ । अ꣡न्त꣢꣯मानाम् । वि꣣द्या꣡म꣢ । सु꣣मतीना꣢म् । सु꣣ । मतीना꣢म् । मा । नः꣣ । अ꣡ति꣢꣯ । ख्यः꣣ । आ꣢ । ग꣣हि ॥१०८९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1089 | (कौथोम) 4 » 1 » 15 » 3 | (रानायाणीय) 7 » 5 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उन्हीं को सम्बोधन किया गया है।

पदार्थान्वयभाषाः -

हे इन्द्र अर्थात् परमात्मा, राजा, आचार्य, योग के गुरु वा शिल्पकार ! (अथ) और हम (ते) आपकी (अन्तमानाम्) समीपतम (सुमतीनाम्) सुमतियों को (विद्याम) जानें। आप (नः अति) हमें लाँघकर (मा ख्यः) अपना उपदेश मत करो, प्रत्युत (आगहि) हमारे पास आओ और आकर अपनी देनों का पात्र हमें बनाओ ॥३॥

भावार्थभाषाः -

परमात्मा, राजा, आचार्य, योगी और शिल्पी के जो ज्ञान और कर्म हैं, उनसे उपकार लेकर अपने आपको उन्नत करना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तानेव सम्बोधयति।

पदार्थान्वयभाषाः -

हे इन्द्र ! परमात्मन् राजन् आचार्य योगगुरो शिल्पकार वा ! (अथ) अपि च, वयम्, (ते) तव (अन्तमानाम्) अन्तिकतमानाम् (सुमतीनाम्) प्रशस्तानां मतीनाम् (विद्याम) जानीयाम। त्वम् (नः अति) अस्मान् अतिक्रम्य (मा ख्यः) स्वोपदेशं मा कार्षीः, प्रत्युत (आ गहि) अस्मान् आगच्छ, आगम्य च स्वदत्तीनां पात्रमस्मान् कुर्विति भावः ॥३॥२

भावार्थभाषाः -

परमात्मनो नृपतेराचार्यस्य योगिनः शिल्पिनश्च यानि ज्ञानानि कर्माणि च सन्ति तत उपकारान् गृहीत्वा स्वात्मा समुन्नेयः ॥३॥

टिप्पणी: १. ऋ० १।४।३, अथ० २०।५७।३, ६८।३। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरविषये व्याख्यातः।